Pages

Ārya advayaśatikā prajñāpāramitā sūtra

Ārya advayaśatikā prajñāpāramitā sūtra

namo bhagavatyai āryaprajñāpāramitāyai //

evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharatisma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśatairanekairbrahmaśakralokapālairdevanāgayakṣagandharvāsuragarūḍakinnaramahoragairūpāsakopāsikābhiḥ sārdham /

tatra khalu bhagavān āyuṣmantaṃ subhūtiṃmāmantrayate sma / ye kecit subhūte śrāvakamārgaḥ śikṣitukāmena prajñāpāramitā śrotavyā udgṛhītavyā dhārayitavyā vācayitavyādeśayitavyā paryavāptavyā / ihaiva prajñāpāramitāyāmupāyakauśalya samanvāgatena bodhisattvena mahāsattvena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ / tatkasya hetoḥ? iha prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā nirdiṣṭāḥ / yatra bodhisattvena śikṣitavyam, ye kecit subhūte kuśaladharmā bodhipakṣāḥ śrāvakadharmā vā pratyeka buddhadharmā vā bodhisatvadharmā vā buddhadharmā vā / bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisatvadharmāstvaṃ te prajñāpāramitāyāmantargatāmanupraviṣṭāḥ saṃgrahasamavasaraṇaṃ gacchanti / bhagavānāha - tadyathā subhūte dānapāramiutā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā / adhyātmaśūnyatā vahirdhāśūnyatā adhyātmavahirdhāśūnyatā śūnyatā śūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyanta śūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā / catvāri smṛutyupasthānāni / catvāri samyakprahāṇāni / catvāri ṛddhipādāni / pañcendriyāṇi / pañcabalāni / saptabodhyaṅgāni / āryāṣṭāṅgikamārgāḥ // catvāri dhyānāni / catvāri pramāṇāni / catasra ārūpyasamāpattayaḥ / aṣṭau vimokṣāḥ / navānupūrvavihārasamāpattayaḥ / sarvadhāraṇīmukhāni / daśatathāgatabalāni / catvāri vaiśāradyāni / catasraḥ pratisaṃvidaḥ / mahamaitrī mahākarūṇā / aṣṭādaśāveṇikabuddhadharmāḥ śrotāpattiphalaṃ sakṛdāgāmiphalaṃ anāgāmiphalaṃ sarvajñatā ca //

iyameva subhūte kuśaladharmā bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmāḥ / yatra prajñāpāramitāyāmantargatā anupraviṣṭāḥ sagrahasamavasaraṇaṃ gacchanti /

subhūtirāha - aho! aho!duravagāhā vateyaṃ prajñāpāramitā / yatra hi nāma kuśaladharmā bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisatvadharmā buddhadharmā iti / yato prajñāpāramitāyāmantargatā anupraviṣṭāḥ saṃgrahasamavasaraṇaṃ gacchanti /

bhagavānāha - atyantamuktatvāt subhūte prajñāpāramitā /

subhūtirāha - aho! aho!duravagāhā vateyaṃ prajñāpāramitā /

bhagavānāha - atyantaviśuddhatvāt subhūte prajñāpāramitā /

subhūtirāha - aho! aho! duravagāhā vateyaṃ bhagavan prajñāpāramitā /

bhagavānāha - atyantaśuddhatvāt subhūte prajñāpāramitā, tasmāttarhi subhūte ākāśopamā prajñāpāramitā /

subhūtirāha - aho! aho! duravagāhā vateya prajñāpāramitā bhagavan abhiyuktena /

bhagavānāha - evameva tadyathā vadasi / duradhimocā prajñāpāramitā anabhiyuktena parītakuśalamūlena durmedhasa anāvilena subhūtinā / nahi na yadyena pāpamitrasahitena pāpamitrasavargeṇa bahulena pāpamitrasamādāyena saddharmāntaka samanvāgatena ādikarmikeṇa atyantarūpeṇa aparipṛcchakajātīyena duṣprajñasaṃvarttanīyena kusīdena hīnasatvena nādhimuktena kuśaleṣu dharmeṣu anabhiyuktena tasyaiva hi subhūte duradhimocāṃ prajñāpāramitāmucyate /

punaraparaṃ subhūte yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ gambhīrāṃ bhāṣanti dhārayi vācayi deśayi paryavāpsyanti so 'tītānāgatapratyutpannānāṃ bhagavatāṃ buddhabodhiṃ bodhisattvā dhārayiṣyanti / tasmāttarhi subhūte adhyāśayena bhikṣavo 'nuttarāyāṃ samyaksambodhikāmenābhijñyaprajñāpāramitā udgṛhītavyā /

idamavocad bhagavānnāttamanā sā ca sarvāvatī parvadīyaṃ bhagavato bhāṣitamabhinandanniti //

advayaśatikā prajñāpāramitā dhāraṇī sūtra samāptā // 0 // 

Karma JIgme

Instagram